छूटः ! अवशिष्टः समयः : १.सीमितसमयस्य प्रस्तावः - अधुना एव रियायती पाठ्यक्रमाः प्राप्नुवन्तु!
अवशिष्टः समयः : १.08:34:29
संस्कृत, संयुक्तराज्य अमेरिका
picpic
शिक्षणं आरभत
pic

उपयोगस्य नियमाः २.

मुखपृष्ठ पृष्ठ 1 .उपयोगस्य नियमाः २.

पाठ्यक्रमक्रमः

भवान् सेवाप्रदातुः वेबसाइट् मार्गेण सहभागिना इलेक्ट्रॉनिकरूपेण अनुप्रयोगं प्रस्तूयितुं शक्नोति, अतः पाठ्यक्रमं ऑनलाइन शिक्षितुं अवसरः प्राप्यते। Fill इत्येतत् कतिपयानि निमेषाणि गृह्णाति तथा च पाठ्यक्रमस्य आरम्भार्थं सर्वथा आवश्यकं भवति। पाठ्यक्रमस्य शुल्कं अस्माकं प्रणाल्याः विद्युत्प्रकारेण स्वीक्रियते, यस्य निराकरणं बैंकस्थापनेन वा कार्डे वा भुक्तिद्वारा कर्तुं शक्यते। आदेशं दत्त्वा भुगतानं कृत्वा अस्माकं प्रणाली तत्क्षणमेव छात्र-अन्तरफलकं निर्माति यत्र वयं ऑनलाइन-वीडियो-मध्ये प्रवेशं कुर्मः तथा च पाठ्यक्रमं लिखितवान्।

ऑनलाइन पाठ्यक्रमः प्रतिभागिभ्यः ट्यूटोरियल-टिप्पणीभिः सह आरामदायकं, लचीलं गृहशिक्षणस्य अवसरं प्रदाति। ऑनलाइन पाठ्यक्रमाः शतप्रतिशतम् ऑनलाइन प्रशिक्षणं भवन्ति ये उपस्थितिशिक्षायाः सह पूर्णाः सन्ति। अस्माकं ऑनलाइन प्रशिक्षणं पाठ्यक्रमस्य क्रयणानन्तरं तत्क्षणमेव आरब्धं कर्तुं शक्यते। पाठ्यक्रमप्रशिक्षणशुल्कस्य पूर्णभुगतानस्य अनन्तरं प्रतिभागी स्वयमेव छात्र-अन्तरफलकद्वारा पाठ्यक्रमं प्राप्स्यति। सेवाप्रदाता ऑनलाइन पाठ्यक्रमस्य सम्पूर्णं पाठ्यक्रमं प्रदाति, अतः ऑनलाइन प्रशिक्षणं चयनं कुर्वन् किस्तं दातुं न शक्यते। सफलपरीक्षायाः अनन्तरं प्रतिभागी प्रमाणपत्रं विद्युत्प्रकारेण प्राप्तुं शक्नोति।

आवेदकाः पञ्जीकृतप्रतिभागिनः रूपेण पञ्जीकृताः भवन्ति, केवलं सम्भाव्य-छूटेन क्षतिपूर्तिं प्राप्तां राशिं भुङ्क्ते ।

प्रशिक्षणशुल्कं केवलं इलेक्ट्रॉनिक-भुगतानयुक्तेन प्रशिक्षकेन एव स्वीक्रियते । प्रशिक्षकः नगदं दातुं अवसरं न ददाति।

उपयोक्तारं प्रशिक्षणार्थं आवश्यकानि सर्वाणि तकनीकीसाधनानि सेवाश्च प्रदातुं आवश्यकं भवति, यत्र सङ्गणकं, मोबाईलफोनयन्त्रं, अथवा अन्तर्जालसंपर्कः च सन्ति

यदि योगदानकर्ता पाठ्यक्रमे उपस्थितिम् असमर्थः अस्ति वा न इच्छति तर्हि वयं भुक्तराशिं प्रतिदातुं न शक्नुमः ।

वयं प्रतिभागिनः लचीला परीक्षां प्रदामः अथवा, सम्भाव्यस्य असफलपरीक्षायाः सन्दर्भे, भवतः परीक्षां बहुवारं पुनरावृत्तिं कर्तुं अवसरः अस्ति, अर्थात् तथाकथितपरीक्षापत्रम्

सफलपरीक्षायाः अनन्तरं, प्रमाणपत्रं छात्र-अन्तरफलकात् इलेक्ट्रॉनिकरूपेण तत्क्षणं मुद्रणीय-रूपेण च विद्युत्-प्रकारेण डाउनलोड् कर्तुं शक्यते, यत् प्रशिक्षणं सिद्धयति अनुरोधेन दूरप्रमाणपत्रं अपि अनुरोधयितुं शक्यते।

यदि प्रतिभागी विवरणं गलत्रूपेण प्रविशति तथा च निर्गतदस्तावेजः प्रदत्तदत्तांशस्य आधारेण नूतनदस्तावेजस्य कृते आवेदनं कर्तुम् इच्छति, अथवा सहभागी नूतनदस्तावेजस्य कृते आवेदनं कर्तुम् इच्छति, तर्हि प्रदर्शनस्य व्ययः शुल्कस्य अधीनः भविष्यति, येषां निराकरणं स्वस्य योग्यतायाः अन्तः भविष्यति तथा च दस्तावेजस्य समक्षं स्वीकृतं भवति तथा च दस्तावेजस्य समक्षं स्वीकृतं भविष्यति, दातव्यं च भविष्यति। सेवाप्रदाता अस्य अनुरोधस्य कृते आवेदनं कर्तुं बाध्यः कर्तुं न शक्यते तथा च ग्राहकं न बाध्यते।

छात्र-अन्तरफलकस्य पाठ्यक्रमः प्रतिलिपिधर्मस्य रक्षणे अस्ति । शिक्षासामग्री केवलं पाठ्यक्रमं प्राप्तुं स्वभागस्य कृते एव उपयोक्तुं शक्यते। सामग्रीयाः अनधिकृतप्रयोगस्य कानूनीपरिणामाः भवन्ति ।

आदेशं पूरयित्वा प्रतिभागी प्रावधानं स्वीकुर्वति, स्वीकुर्वति च ।

अस्माकं विषयेपाठ्यक्रमाःसदस्यताप्रश्नाःसमर्थनम्‌शकटःशिक्षणं आरभतप्रवेशः